SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ पञ्चास्तिकायसमयसारस्य टीका । प्रसिद्धाः । तथापि जीवस्य वक्ष्यमाणोदाहरण प्रसिद्ध्यर्थमभिधीयन्ते । गुणा हि जीवस्य ज्ञानानुभूतिलक्षणा शुद्धचेतना, कार्यानुभूतिलक्षणा कर्मफलानुभूतिलक्षणा चाशुद्धचेतना, चैतन्यानुविधायिपरिणामलक्षणः सेविकल्पनिर्विकल्परूपः शुद्धाशुद्धतया सकलविकलतां दधानो द्वैधोपयोगश्च । पर्य्यायास्त्वगुरुलघुगुणहानिवृद्धिनिर्वृत्ताः शुद्धाः । सूत्रोपात्तास्तु सुरनारकतिर्यङ्मनुष्यलक्षणाः परद्रव्यसंबन्धनिर्वृत्तत्वादशुद्धाचेति ॥ [१७] इदं भावनाशाभावोत्पाद निषेधोदाहरणम् । प्रतिसमयसंभवद्गुरुलघुगुणहानिवृद्धि निर्वृत्तस्वभावपर्य्यायसंतत्यविच्छेदकेनैकेन सोपधिना मनुष्यत्वलक्षणेन पर्यायेण विनश्यति जीवः । तथाविधेन देवत्वलक्षणेन नारकतिर्य्यक्त्वलक्षणेन चान्येन पर्यायेणोत्पद्यते । न च मनुष्यत्वेन नाशे जीवत्वेनाऽपि नश्यति । देवत्वादिनोत्पादे जीवत्वेनाप्युपपद्यते । किंतु सदुच्छेदमसदुत्पादमन्तरेणैव तथा विवर्तत इति ॥ [ १८ ] अत्र कथंचिद्वययोत्पादवत्वेऽपि द्रव्यस्य सदा विनष्टानुत्पन्नत्वं ख्यापितं । यदेव पूर्वोत्तरपर्याय विवेकसंपर्कापादितामुभयीमवस्थामात्मसात् कुर्वाणमुच्छिद्यमानमुत्पद्यमानं च द्रव्यमालक्ष्यते । तदेव तथाविधोभयावस्थाव्यापिना प्रतिनियतैकवस्तुत्वनिबन्धनभूतेन स्वभावेनाविनष्टमनुत्पन्नं या वेद्यते । पर्यायास्तु तस्य पूर्वपूर्वपरिणामोपमद्दत्तरोत्तरपरिणामोत्पादरूपाः प्रणाशसंभवधर्माणोऽभिधीयन्ते । तेच वस्तुत्वेन द्रव्यादपृथग्भूता एवोक्ताः । ततः पर्य्यायैः सहैकवस्तुत्वाज्जायमानं म्रियमाणमपि जीवद्रव्यं सर्वदानुत्पन्नाविनष्टं दृष्टव्यम् । देवमनुष्यादिपर्यायास्तु क्रमवर्तित्वादुपस्थितातिवाहितस्वसमया उत्पद्यन्ते विनश्यन्ति चेति ॥ [१९] अत्र सदसतोरविनाशानुत्पादौ स्थितिपक्षत्वेनोपन्यस्तौ । यदि हि जीवो य एव म्रियते स एव जायते य एव जायते स एव म्रियते तदेवं सतो विनाशोऽसत उत्पादश्च नास्तीति व्यवतिष्ठते । यत्तु देवो जायते मनुष्यो म्रियते इति व्यपदिश्यते तदेवधृतकालदेव मनुष्यत्वपर्ययनिर्वर्तकस्य देवमनुष्यगतिनान्नस्तन्मत्रत्वादविरुद्धं । यथा हि महतो वेणुदण्डस्यैकस्य क्रमवृत्तीन्यनेकानि पर्वण्यात्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्व्वान्तरमगच्छन्ति स्वस्थानेषु भावभाजि परस्थानेष्वभावभाजि भवन्ति । वेणुदण्डस्तु सर्वेष्वपि पर्वस्थानेषु भावभागपि पर्वान्तरसंबन्धेन पर्व्वन्तरसंबन्धाभावात् अभावभाग्भवति । तथा निरवधित्रिकालावस्थायिनो जीवद्रव्यस्यैकस्य क्रमवृत्तयोऽनेके मनुष्यत्वादिपर्याया आत्मीयात्मीयप्रमाणावच्छिन्नत्वात् पर्य्यायान्तरमगच्छन्तः स्वस्थानेषु भवभाजः परस्थानेष्वैभावभाजो भवन्ति । जीवद्रव्यं तु सर्वपर्य्यायस्थानेषु भावभागपि पर्यायान्तरसंबन्धेन पर्यायान्तरसंबन्धाभावाभावभाग्भवति ॥ [२०] अत्रात्यन्तासदुत्पादत्वं सिद्धस्य निषिद्धम् । यथा स्तोककालान्वयिपु नामकर्मविशेपोदय १ कर्मणां फलानि सुखादीनि कर्मफलानि तेषामनुभूति: अनुभवनं भुक्तिः सैव लक्षणं यस्याः सेति. २ ज्ञानदर्शनोपयोगः ३ निप्पन्न- ८ सविकारेण ५ पूर्वोत्तरपर्यायौ विवेकसंपक पूर्वपर्यायस्य मनुष्यत्वलक्षणस्य विवेकः विवेचनं विनाश इति यावत्, उत्तरपर्यायस्य देवत्वलक्षणस्य संपर्क: संबन्धः संयोगः उत्पाद इत्यर्थः, इति पूर्वोत्तरपर्यायविवेकसंपर्कों, ताभ्यां निष्पादिता या सा ताम् ६ उत्पादव्ययसमर्थाम्. ७ उपमर्दो विनाश:. ८ पर्यायाः. ९ परमार्थेन. १० कथ्यते. ११ आयुः प्रमाणम्. १२ उत्पादव्ययमात्रत्वात्. १३ स्वकीयप्रमाणपरिच्छेयात्. १४ उत्पत्तिभोक्तारः १५ विनाशभाजः भवन्ति १६ देवलक्षणोत्तर पय्यीय. संपन्न. १७ मनुष्यलक्षणपूर्व पर्याय संबन्धाभावान.
SR No.010451
Book TitleRaichandra Jain Shastra Mala Panchastikaya Samay Sara
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages157
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy