________________
पुराण और जैन धर्म अनयोविजयी कः स्याद्राजिय।तिसोऽब्रवीत् । जयाय प्रार्थितो राजा सहायस्त्वं भवस्त्र नः ॥३६॥ दैत्यैः प्राह यदि स्वामी बोभवामि ततस्त्वलम् । नासुरैःप्रतिपन्नं तत् प्रतिपन्नं हि सुरैस्तथा ॥४०॥ स्वामी भवत्वमस्माकं संग्रामे नाशय द्विपः।। ततो विनाशिताः सर्वे येऽवध्या वज्रपाणिना ॥४॥ पुत्रत्वमगमत्तुष्टस्तस्येन्द्रः कर्मणा विभुः । दत्वेन्द्राय तदा राज्यं जगाम तपसे राजिः ॥४२॥ रजिपुत्रैस्तदाच्छिन्नबलादिन्द्रस्य वैभवम् । यज्ञभागं च गज्यं च तपोबलगुणान्वितः ॥४॥ राज्याद् भ्रष्टस्तदाशको रजिपुनर्निपीडितः। प्राह वाचस्पति दीनः पीडितोऽस्मि रजे मुतैः॥४॥ न यज्ञभागो राज्यं मे निर्जितं च बृहस्पते । राज्यलाभाय मे यत्नं विधत्स्व धिपणाधिप ॥४॥ ततो वृहस्पतिः शक्रमकरोडलदर्पितम् । ब्रहशान्तिविधानेन पौष्टिकेन च कर्मणा ||१६|| गत्वाय मोहयामास राजिपुत्रान् वृहस्पतिः। जिनधर्म समास्थाय वेदवाहां सवेदवित ॥४॥