SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ _339 अत: यह सब अलंकार मान्य नहीं है।' इसप्रकार आ. हेमचन्द्र ने जिन अलंकारों का विवेचन किया है उनमे प्रायः पूर्वाचार्यो की मान्यताओं को भी प्रमुखरूप ते स्थान दिया है तथा जिन अलंकारों को स्वीकार नहीं किया है उनका युक्तिपूर्वक खण्डन किया है। 1. "यद्यपि पुनरूक्तवदाभासार्थान्तरन्यासादयः केचिदुभयान्वयव्यतिरेका नुविधा यिनोऽपि दृश्यन्ते तथापि तत्र शब्दत्यार्यस्य वा वैचित्र्यमुत्कटमित्युभयालंकारत्वमनपेक्ष्यैव पाब्दालंकारत्वेनार्थालंकारत्वेन चोक्ताः । इह चापुष्टार्थत्वलक्षणदोषाभावमात्र साभिप्रायविशेषपोक्तिरूपः परिकरो भग्नपक्रमतादोषाभावमात्रं यथासंख्यं दोषा भिधानेनैव गतार्थम् । विनोक्तिस्तु तथा विधयत्वविरहात । भाविकं तु भतभा विपदार्थप्रत्यक्षीकारात्मकमभिनयप्रबन्ध एव भवति । यधपि मुक्तकादावपि दृश्यते तथा पि न तत स्वदते । उदात्तं तु ऋद्धिम्दस्तुलक्षपं अतिशयोक्तेजीतेर्वा न भिद्यते । महापुरुषवर्षनारूपं च यदि रसपरं सदा ध्वनविषयः । अथ तथा विधवर्षनीयवस्तुपारं तदा गुपीभतव्यंग्यत्येति नालंकारः । रसवत्प्रेयसीजस्विभावसमाहितानि गुपीमतव्यंग्यप्रकारा एव । आशीस्तु पियो क्तिमात्र, भावज्ञापनेन गुपीभतव्यंग्यस्य वा विषयः । प्रत्यनीकं च प्रतीयमानोत्प्रेक्षाप्रकार एवेति नालंकारान्तरतया वाच्यम्। काव्यानुशासन, वृत्ति, पृ. 401-405 2. काव्यानुशासन, टीका, पृ. 402 - 405
SR No.010447
Book TitlePramukh Jainacharyo ka Sanskrit Kavyashastro me Yogadan
Original Sutra AuthorN/A
AuthorRashmi Pant
PublisherIlahabad University
Publication Year1992
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy