________________
प्राचीन जैनलेखसंग्रहे ( ५६ )
संवत् १३३९ वर्षे ज्येष्ठ सुदि ८ चुधे श्रीउज्जयन्तमहातीर्थे श्रयवाणावास्तव्य प्राग्वाटज्ञातीय महं० जिसधरसुत महं० पूनसिंहभार्या गुनसिरि श्रेयोऽर्थं नेचकें द्र० ३०० त्रीणिशतानि नेचके कारितानि दिनं प्रतिपुप्फ० ३०५० ।।
(लि० ऑ० ऑ० रि० इ० बॉ० प्रे० पृ० ३५२ )
७२
(५७)
॥ ० ॥ संवत् १३५६ वर्षे ज्येष्ठ शुद्धि १५ शुक्रे श्रीपल्लीवाल ज्ञातीय श्रेष्ठ पासृसुत साहु पदम भार्या ते जला........ ""देन कुलगुरु श्रीस्पनि (१) मुनि आदेशेन श्रीमुनिसुव्रत - स्वामिविवं देवकुलिकां पितामह श्रेयो
(लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३६३)
(५८)
संवत् १३७० वर्षे वैशाख सुदि २ गुरु लीलादिवि श्रेयोर्थ श्री आदिनाथविवं थिरपाल -
( लि० ऑ०रि० इ० वॉ० प्रे० पृ० २६२ )
( ५९ )
ओं नमः सर्वज्ञाय | संवत् १४८५ वर्षे कार्ति शुद्धि पंचमी ५ बुधे श्रीगिरिनारिमहातीर्थे ठा० पेतसिंह निर्वाण श्रीमंत्रिद्राल यवंशे श्रीमत सुनामगोत्रे मरुतीयाणा ८० जहा पुत्र ठा० लापू तत्लुत ठा० कदू-तदन्वय वीसल तदंगज टा० सुरा तदंगभू टा०