SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्राचीन जैनलेखसंग्रहे ( ५६ ) संवत् १३३९ वर्षे ज्येष्ठ सुदि ८ चुधे श्रीउज्जयन्तमहातीर्थे श्रयवाणावास्तव्य प्राग्वाटज्ञातीय महं० जिसधरसुत महं० पूनसिंहभार्या गुनसिरि श्रेयोऽर्थं नेचकें द्र० ३०० त्रीणिशतानि नेचके कारितानि दिनं प्रतिपुप्फ० ३०५० ।। (लि० ऑ० ऑ० रि० इ० बॉ० प्रे० पृ० ३५२ ) ७२ (५७) ॥ ० ॥ संवत् १३५६ वर्षे ज्येष्ठ शुद्धि १५ शुक्रे श्रीपल्लीवाल ज्ञातीय श्रेष्ठ पासृसुत साहु पदम भार्या ते जला........ ""देन कुलगुरु श्रीस्पनि (१) मुनि आदेशेन श्रीमुनिसुव्रत - स्वामिविवं देवकुलिकां पितामह श्रेयो (लि० ऑ० रि० इ० वॉ० प्रे० पृ० ३६३) (५८) संवत् १३७० वर्षे वैशाख सुदि २ गुरु लीलादिवि श्रेयोर्थ श्री आदिनाथविवं थिरपाल - ( लि० ऑ०रि० इ० वॉ० प्रे० पृ० २६२ ) ( ५९ ) ओं नमः सर्वज्ञाय | संवत् १४८५ वर्षे कार्ति शुद्धि पंचमी ५ बुधे श्रीगिरिनारिमहातीर्थे ठा० पेतसिंह निर्वाण श्रीमंत्रिद्राल यवंशे श्रीमत सुनामगोत्रे मरुतीयाणा ८० जहा पुत्र ठा० लापू तत्लुत ठा० कदू-तदन्वय वीसल तदंगज टा० सुरा तदंगभू टा०
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy