SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७० प्राचीननेनलेखसंग्रह ठ० सालबाहण प्रतिपत्ला मृ० जसहदपु० सावदेवेन परिपूर्णा कृता ॥ तथा ८० भरथसुत ट० पंडि[त] सालिवाहणेन नागजरिसिरायापरितः कारित [ भाग] चत्वारिविवीकृतकुंडकातरतदधिष्ठात्रीश्रीविकादेवीप्रतिमा देवकृलिका च निप्पादिता ॥ (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५६ ) (५०) संवत् १२२२ श्री श्रीमालज्ञातियमदं श्रीराणिगमुत महं० श्रीवाकेन पद्या कारिता । (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५९) (५१) सं० १२२३ मई० श्रीग़ाणिगसुत मह] श्रीआवाकेन पद्या कारिता। (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५९ ) (५२) श्रीमत्सरिधनेश्वरः समभवन्नीशीरभट्टात्मजः शिष्यस्त[ त्प]इपंकजे मधुकरक्रिडाकरो योऽभवत् ।। [शि प्यः शोभितवेत्र नेमिसदने श्रीचन्द्रमरि".... श्रीमद्रेवतके चकार शुभदे कार्य प्रतिष्ठादिकम् ॥ १ ॥ श्रीसङ्गातमहामात्यपृष्टायविहितोत्तरः समुउद्धतवंशादेव चण्डादिजनतान्वितः । सं. १२७६ ॥ (लि० ऑ० रि० इ० बॉ० प्रे० पृ० ३५५.)
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy