SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२९-३० । ( २९ ) ॥ ॐ ॥ संवत् १६८६ वर्षे चैत्रे शुदि १५ दिने दक्षणदेशे देवगीरीनगरवास्तव्य श्रीमालीज्ञातीय लघुशापीय तुकजीभार्या वा० तेजलदे सुत सा० हासुजी भार्या वाई हासलदे लघुभ्राता सावजी सा० देवजी भार्या वाई चछादे देराणी बाई देवलदे पुत्र सा० धर्मदास भगिनी वा० कुअरी प्रमुखसमस्तकुटंब श्री विमलाचलनी यात्रा करीनि श्री अदबुदआ (दिनाथ १) प्रासादन मंडपनो कोटसहीत फरी उद्धार कराव् यु .... "द्धारक [श्री]" [राज्य] तत्पट्टालं ........ ******** कारे [ श्री ]...... [[भ्यः ] || पंडितोत्तम श्रीद्ध' 100 G ....[ श्री ]. 'मुपदेशात् शुभं भवतु ॥ ( एपिग्राफिआ इण्डिका-२/७२ ) **** 1..... ३९ ...... ( ३० ) नमः ॐ ॥ भट्टारकपुरंदरभट्टारकश्री हरिविजयसूरिभ्यो नमो । तत्पट्टप्रभाकर भट्टारक श्रीविजय सेन सूरिगुरुभ्यो नमः | संवत् १६९६ वर्षे वैशाख शुदि ५ रवौ श्रीदीवमंदिरवास्तव्य संघवी सचा भार्या वाई तेजवाई तयोः सुपुत्र संघवी गोविंदजी भार्या वाई वयजबाई प्रमुखकुटंवयुतेन स्वश्रेयसे श्रीशत्रुंजये उत्तुंग प्रासादः कारापितः श्रीपार्श्वनाथविंवं स्थापितं प्रतिष्ठितं च श्री तपागच्छनायकभट्टारक श्रीविजयदेवसूरिभिः तत्पट्टालंकारयुवराज श्रीविजयसिंहसूरिश्चिरं जीवतु ॥ ( एपिग्राफिआ इण्डिका-२७२ )
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy