SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२४-२५। जहांगीरसाहिमदत्तयुगप्रधानपदधारि श्रीजिनसिंहसूरि पट्टोदयकारकभट्टारकशिरोरत्न श्रीजिनराजसूरि........." (एपिग्राफिआ इण्डिका-२६७) (२४) संवत् १६७५ वैशाख सित १३ शुक्रे सुरताणनूरदीजहांगीरसवाईविजयिराज्ये । श्रीराजनगरवास्तव्य प्राग्वाटज्ञातीय सं० साईआ भार्या नाकू पुत्र सं० जोगी भार्या जसमादे पुत्र विविध पुण्यकर्मोपार्जक सं० सोमजी भार्या राजलदे पु० सं० रतनजी भार्या सूजाणदे पुत्र २ सुंदरदास सपराभ्यां पितृनाम्ना श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं च श्रीबृहत्खरतरगछे युगप्रधानश्रीजिनचंद्रसूरि जहांगीरसाहिप्रदत्तयुगप्रधानविरुदधारकश्रीअकबरसाहिचित्तरंजककठिनकाश्मीरादिदेशविहारकारकयुगप्रधानश्रीजिनसिंहसूरि पट्टालंकारकबोहित्थवंशशृंगारकभट्टारकखंदारक श्रीजिनराजसूरिसूरिमृगराजैः। (एपिग्राफिआ इण्डिका-२०६७) ( २५) . ॐ ॥ संवत् १६७६ वैशाखासित ६ शुक्रे लघुशाखीय - श्रीश्रीमालिज्ञातीय मंत्रि जीवा भार्या बाई रंगाई सुत मंत्रिख वास] वाछाकेन भार्या वाई गंगाई प्रमुखकुटुंवयुतेन श्रेष्ठिभणसालीशिवजीप्रसादात् स्वयंप्रतिष्ठापितश्रीविमलनाथदेवकुलं कारितं । श्रीमत्तपागणगगनांगणगगनमणिसमानभट्टारकश्रीविजयदेवसूरीश्वरविजयिराज्ये॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy