SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-११-१२॥ श्रीसेनंजयोपरि श्रीआदिनाथदेवकुलिका कारापिता श्रीतपागच्छे श्रीविजयदानसरिप्रसादात् । . (एपिग्राफिआ इण्डिका-२५०.) - . ( ११ ) संवत् १६४० वर्षे फागुण शुदि १३ दिने ठाकर करमसी भाजी बाई मली ठाकर दामा भार्जा वाई चडी ठाकर माहव ठाकर जमू टाकर पीम टाकर जसूजी भाजी बाई जीवादे ठाकर माहव सुत तेजपाल भार्जा वाई तेजलदे संघवी जसू सूत तेजपाल प्रसाद करापितं शुभं भवतु ॥ दो नाकर शेठ नावाणे ७४ ॥ वडीसावाल . (एपिग्राफिआ इण्डिका-१५० ) " . . . . .. (१२) ॐ ॥ ऊँ नमः ॥ श्रेयस्वी प्रथमः प्रभुः प्रथिमभाग नैपुण्यपुण्यात्मना- . ...मस्तु स्वस्तिकरः सुखाधिमकरः श्रीआदिदेवः स वः । पद्मोल्लासकरः करैरिव रवियॊम्नि क्रमांभोरुह - __न्यासैर्यस्तिलकीवभूव भगवाञ् शत्रुञ्जयेऽनेकशः ॥ १।। श्रीसिद्धार्थनरेशवंशसरसीजन्माब्जिनीवल्लभः . पायावः परमप्रभावभवनं श्रीवर्धमानः प्रभुः । . उत्पत्तिस्थिति[संहतिप्रकृतिवाग् यद्गौर्जगत्पावनी :.स्वपीच महाव्रतिप्रणयभूरासीद् रसोल्लासिनी ॥२॥ आसीद्वासवछंदवंदितपदद्वंद्वः पदं संपदां.. तत्पहांबुधिचंद्रमा गणधरः श्रीमान् सुधर्माभिधः ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy