SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह विवान्यष्टादशमोचैः कान्तिकान्तानि साविनां (?) । कामिताधिकदत्वन कल्प(*)क्षाधिकान्यपि ॥३१ ।। कारापितभिर्विविधप्रकारैविधाय संघस्य चतुर्विधस्य । अतुच्छवात्सल्यमुदारयुक्त्या विवप्रति(*)ष्ठा बहुभावपूर्वं ॥३२॥ देशस्य सर्वस्य जनान् समग्रा नाकार्य सादरममीभिरकारि भक्तिः । चतुर्विधाहारसुवस्त्रदान(*) रानंदितांतःकरणाः कृतास्ते ॥ ३३ ॥ सुविज्ञप्ताः सत्त्वैः शुचिवहुप्रतिष्टार्थकथकैः । प्रतिष्ठाया ग्रंथैः कृतपरिचयाः(*) मृरिपतयः । मुनीनां सद्ज्ञानश्रवणरसिकानां प्रियतमाः समाजे लेखानां भवति खलु येषां गुणकथाः ॥३४॥ गुरुभिस्तै(*)मुंदा शास्त्रपारंगैः सत्वसागरैः । मुरीणां सेव्यतां यातैः मूरिभिः पुण्यसागरैः ॥ ३५ ॥ वस्वकाप्टशशिसंमितवत्सरे श्री(*) मत्फाल्गु)ने प्रवरमासि वलक्षपक्षे । शुक्रे सदा विजयदेवरेवतिमे • लग्ने वृपे वहति मंगलमालिकाहये ।। ३६६*) ॥ द्वितीयायां तियो जनविंधानां सुप्रतिष्ठिता । प्रतिष्ठा विहिता न्यासध्यानमुद्रापुरस्सरं ।। ३७ ॥ श्रीमतः शां(*)तिनाथस्य चेत्ये सर्वाण्यपि श्रिये । स्थापितानि जिनेशानां विवानि विधिपूर्वकम् ॥ ३८ ॥ आचन्द्रार्कमिमाश्चि(*)रं चिरतरं जीयासुरुलासदाः श्रीजनेश्वरमूर्तयो मतिमतां मिथ्यात्वविध्वंसकाः।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy