SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २७. प्राचीननलेखसंग्रहे (4) अपूरवदे पु० गरीवदासादिपरिवारेण श्रीअजितनाथ विवं का० प्र० १० खरतरगच्छाधीश्वरश्रीजिनराजमू रिसृरिचक्रवर्ति(5) पट्टप्रभाकरैः । श्रीअकबरसाहिप्रदत्तयुगप्रधानपदप्रवरैः प्रतिवर्षापाढी(6 ) याष्टाहिकादिपाण्मासिकामारिप्रवर्तकः । श्रीपंत(?)तीर्थो दधिमीनादिजीवरक्षकैः । श्रीशत्रु(7) जयादितीर्थकरमोचकैः । सर्वत्र गोरक्षाकारकैः पंचन दीपीरसायकैः । युगप्रधानश्रीजिनचंद्रसूरिभिः । (8) आचार्यश्रीजिनसिंहसूरि श्रीसमयराजोपाध्याय वा० हंसप्रमोद वा० समयसुंदर वा० पुण्यप्रधानादिसाधु युतैः ।। (४४४) ई॥ संवत् १२२१ मार्गसिर सुदि ६ श्रीफलवद्धिकायां देवाधिदेवश्रीपार्श्वनाथचैत्ये श्रीप्राग्वाटवंशीय रोपिमुणि भं० दसाढाभ्यां आत्मश्रेयोथै श्रीचित्रकूटीयसिलफटसहितं चंदको प्रदत्तः शुभं भूयात् (४४५) ई० ॥ चैत्ये नरवरे येन श्रीसलक्ष्मटकारिते। मंडपो मंडनं लक्ष्म्याः कारितः संघभास्वता ॥१॥ अजयमेरुश्रीवीरचैत्ये येन विधापिताः । श्रीदेववालकाः ख्याताश्चतुर्विंशतिशिपराणि ॥ २ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy