SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे तृन्य गरीबदास प्रमुख सश्रीकपरिवारेण सं० रूपजीकारितशत्रुजयाष्टमोद्धारमध्यस्वयंकारितप्रवरविहारशृं गारहारश्रीयादिश्वरविवं कारितं (4) पितामहवचनेन प्रपितामहपुत्र मेघा कोझा रतना प्रमुख पूर्वजनाम्ना प्रतिष्ठितं श्रीवृहत्खरतरगच्छाधीशसाधू- .. पद्रवधारक प्रतियोधितसाहिश्रीमदकबरपदत्तयुगप्रधा नपदधारक श्रीजिनचंद्रसूरि (5) जहांगीरसाहिप्रदत्तयुगप्रधानपदधारक श्रीजिनसिद्धसू रिपट्टपूर्वाचलसहस्रकरावतारप्रतिष्ठितश्रीशत्रुजयाष्टमोद्वारश्रीमाणवटनगरश्रीशांतिनाथादिविवप्रतिष्ठासमय निझरत्सुधारसश्रीपाप्रति.. (6) हारसकलभट्टारकचक्रचक्रवर्तिश्रीजिनराजसृरिशिरःशूगारसारमुकुटोपमानप्रधानः ।। (४४०) (1) संवत् १६७७ वर्षे वैशाखमासे अक्षयतृतीया दिवसे . . श्रीमेडतावास्तव्य उ० ज्ञा० समदडियागोत्रीय ( 2 ) सा० माना भा० महिमादे पुत्र सा० रामाकेन भ्रात रायसंग भा० केसरदे पुत्र जइतसी लपमीदास प्रमुख कुटंव( 3 ) युतेन श्रीमुनिसुव्रतविंवं का० प्र० तपागच्छे भट्टारक श्री पं०. श्रीविजयसेनसृरिपट्टालंकार भ० श्रीविजयदेवसूरिसिंहः ।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy