SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ २१० प्राचीन जैनलेख संग्रहे सो० हरपाल सो० घूमण पटीयायत वणिग् सीहा सर्वसोलंकीसमुदायेन वाघसीणग्रामीय अर ( 3 ) हट अरहट प्रति गोधूम से ४ ढीवडा प्रति गोधूम सेई २ तथा धूलियाग्रामे सो० नयणसीह पु० जयतमाल सो० मंडलिक अरहट प्रति गोधूम सेई ४ fast प्रति गोधूम सेई २ सेतिका २ ( 4 ) श्रीशांतिनाथ देवस्य यात्रामहोत्सवनिमत्तं दत्ता ॥ एतत् आदानं सोलंकीसमुदायः दातव्यं पालनीयं च । आचंद्रार्क ॥ यस्य यस्य यदा भूमी तस्य तस्य तद फलं ॥ मंगळं भवतु || ( ४२६ ) (1) सं० १३(२)०० वरपे जट सुदि १० सोमे अद्येह चं ( 2 ) द्रावत्यां महाराजाधिराज श्रीआल्हण - ( 3 ) सिंहदेव कल्याणविजयराज्ये तन्नि ( 4 ) युक्तमुद्रायां महं श्रीपेताप्रभृति पं( 5 ) चकुलं शासनमभिलिख्यते यथा . ( 6 ) महं श्रीपेताकेन ( 7 ) ग्रामे ( 8 ) देवस्य लो (9) erin - रहिता ( 10 ) एवं || आचंद्रार्क - नानकलागर श्रीपार्श्वनाथ यस्य
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy