SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २४६ . प्राचीनजैनलेखसंग्रहे , (३९४ ) (1) ॥ संवत् १६८६ वर्षे वैशाखमासे शुक्लपक्षे अतिपुष्ययोगे ... अष्टमीदिवसे श्रीमेडतानगरवास्तव्य सूत्रधार कुधरण(2) पुत्र सूत्र० ईसर दूदा हंसानामभिः [ईसर ] पुत्र लखा चोखा सुरताण दूदा पुत्रनरायण हंसा पुत्र केशवादि परिवारपरिवृतः (3) स्वश्रेयसे श्रीमहावीरविवं कारितं प्रतिष्ठापितं च श्रीपा लीवास्तव्य सा० डूंगर भाखर कारितप्रतिष्ठायां प्र तिष्ठितं ( 4 ) च भट्टारक श्रीविजयसेनसूरिपट्टालंकार भट्टारक श्रीश्री श्रीविजयदेवसूरिभिः स्वपदप्रतिष्ठिताचार्य श्रीविजयसिंह [ प्रमुखपरिकरपरिकरितैः ] ( ३९५) (1) ॥ संवत् १६८६ वर्षे वैशाखसुदि ८ शनी महा(2) राजाधिराजमहाराजश्रीगजसिंहविजयमानराज्ये युवराज . कुमारश्रीअमरसिंहराजिते . ( 3 ) तत्प्रसाद पात्र चाहमानवंशावतंसश्रीजसवतंसुतश्रीजगन्ना थशासने श्रीपालीनगरवास्तव्यश्रीश्रीश्रीमाल(4) ज्ञातीय सा० मोटिल भा० सोभाग्यदे पुत्ररत्न सा. . डूंगर भाखरनामभ्रातृद्वयेन सा० डूंगर भा० नाथदे पुत्र . सा० रूपा रामसिंघ रतन सा० (5) पौत्र सा० टीला सा० भाखर भा० भावलदे पुत्र ईसर
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy