SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३४५। (8) महाजनानां पणेन लिख्यते राज्ञा सभयं निग्रहणीयः श्रुत्वा शासनमिदमाचंद्रार्क यावत् पालनीयं उक्तं च यथा व्यासेन बहुभिर्यसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमी तस्य तस्य तदा फलम् ॥ सर्वानित्थं भाविनः (9) पार्थिवेन्द्रान् भूयो भूयो याचते रामचंद्रः। सामान्योयं धर्म से]तुपाणां काले काले पालनीयो भवद्भिः ॥ अस्मदश्यसमुत्पन्नो धन्यः कोपि भविष्यति । तस्याहं करसंलग्नो न लोप्यं मम शासनं ॥ अमावस्यां पुण्यतिथि भांडप्रजा(ज्वा)लनं च [पौविकैः] कुंभकारश्च नो कार्य ( 10 ) तासु तिथिष्ववज्ञाविभयः प्राणिवधं कुरुते तस्य शिक्षापनां दभि द्र ४ चत्वारि नडूलपुरवासी प्राग्वाटवंशजः शुभंकराभिधानः सुश्रावकः साधुधार्मिकः तत्सुतौ इह हि योनौ जातौ पूतिगसालिगौ तै(ताभ्यां) कृपा [ पराभ्यां ] प्राणिनामर्थे विज्ञप्य शासनं [कारापितं] (11) 1500 स्वहस्तः श्रीपूनपाक्षदेवस्य लिखितमिदं पारि० लक्ष्मीधरसुत उ० जसपालेन ममाणमिति ।।
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy