SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ लेखा:-३२३-३२४ । दयादाक्षिन्य(ण्योगांभीर्यचुद्धिचिद्धयानसंयुतः । श्रीमत्काटुकराजेन तस्य दान [कृतं] शुभं ॥ १ ॥ माघे व्यव(व)कसंप्राप्तौ वितीन(ण) प्रतिवर्षकं । द्रम्माष्टकं प्रमाणेन थल्लका(*)य प्रमोदतः ॥ १२ ॥ पूजार्थ] शांतिनाथस्य यशोदेवस्य ख[च के । प्रवर्दयतु चंद्रार्क यावदादानमुज्ज्व]लं ॥ १३ ॥ पितामहे[न] तस्येदं शमीपाटयां जिनालये । कारितं शांतिना(*)थस्य विवं जनमनमनोहरं ॥ १४ ॥ धर्मेण लिप्यते राजा पृथ्वीं भुनक्ति यो यदा । ब्रह्महत्या सहश्रेण पातकेन विलोपय[न] ॥ १५ ॥ संवत् ११७२ ॥ - (३२४) (1) सं० ३१ भाद(द)[प]द सुदि ११ ऽघेह श्रीनाडू)ले (2) [महाराजाधिराजश्रीकटुदेवविजयोदायी] त(3)-[जयतसीहयुवराजभुज्यमानसमीपाव्यां श्रीम(4)-रपाल]: समस्तमुद्राव्यापारान् परिपंथियन्] (5) [श्री] से [आ] भटसमस्तमहाजनप्रभृती[न् । [त)(6) वार:-सिंधुराज- तस्मिन् काले प्रवर्त]माने (7) लि [प]ति च पूर्वधर्मशासन . . . . यतु घाणक प्र(8) तिसूण सर्वप्रमाण श्या-हलखेटलनिषेधिः] एत(9)-प्रतिपाळयंति [स] आत्मानं पुण्येन लिप्यते ज
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy