SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-३१८॥.. १७७ श्रीमदुर्लभराजभूभुजि भुजैर्भुजत्यभंगां भुवं । दंडैर्भण्डनशौण्डचंडसुभटैस्तस्याभिभूतं विभुः ।.. यो दैत्यैरिव तारक(*)प्रभृतिभिः श्रीमान् [महेंद्रं पुरा सेनानीरिव नीतिपौरुषपरोऽनैपीत् परां नितिम् ॥ ११ ॥ यं मूलादुरमूलयद्गुरुबलः श्रीमूलराजो नृपो . दप्पोधो धरणीवराहनृपतिं यद्वद्वि(वि)पः पादपम् । . आयातं भुवि कांदिशीकमभिको यस्तं शरण्यो दधौ - दंष्ट्रायामिव रूढमूढमहिमा कोलो महीमण्डलम् ॥१२॥(*). , इत्यं पृथ्वीभर्तृभिर्नाथमानैः ___सा - - - सुस्थितैरास्थितो यः । पाथोनाथो वा विपक्षात्स्वपक्ष रि(र)क्षाकांक्ष रक्षणे बद्धकक्षः ॥ १३ ॥ दिवाकरस्येव करैः कठोरैः .. करालिता भूपकदंव(ब)कस्य । अशिश्रियं तापहृतोरुतापं यमुन्नतं पादपवज्जनौघाः ॥ १४॥ . धनुर्द्धरशिरोमणेरमलधर्ममभ्यस्यतो जगा(*)म जलधेर्गुणो गुरुरमुष्य पारं परम् । समीयुरपि सम्मुखाः सुमुखमार्गणानां गणाः __ सतां चरितमद्भुतं संकलमेव लोकोत्तरम् ॥ १५ ॥ यात्रासु यस्य वियदौर्णविपुचिशेषात्- . . . . . .. वोल्गत्तुरंगखुरखातमहीरजांसि । .. तेजोभिरूजितमनेन विनिजितत्वाद् भास्वान् विलज्जित इवातितरां तिरोऽभूत् ॥ १६ ॥(*) 23
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy