SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रहे ( २९२) संवत् १३३७ वर्षे ज्येष्ठसुदि १४ शुक्रे बृहद्गच्छीय श्रीचक्रेश्वरमुरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानमुरिभिः श्रीशांतिनाथविवं प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्टि गला भार्या शीलू तत्पुत्र मेहा तदनुजेन साहु खांखणेन निजकुटुंबश्रेयसे स्त्रकारितदेवकुलिकायां स्थापितं च ॥ मंगलमहाश्रीः । भद्रमस्तु ॥ (२९३) ( 1 ) संवत् १६७५ वर्षे माघशुद्ध ४ शनौ श्रीउकेशवंशीय वृद्धशाखीय सा० अहिया भार्या तेजलदे सत गावा भा० गोरदे (2) सुत सा० नानिआकेन भा० नामलदे सुत सोमजीयु तेन श्रीमहावीरविवं कारितं प्रतिष्ठितं च श्रीतपागच्छे भ० श्रीहरिविजयमूरी(3) श्वरपट्टप्रभाकर भ० श्रीविजयसेनसूरि पट्टालंकार भधारक श्रीविजयदेवसूरिभिः ॥ श्रीआरासणनगरे ।। " बु० राजपालो दामेन । _ (२९४) ०॥ संवत् १११८ फाल्गुन सुदि ९ सोमे ॥ आरासणा भिधाने स्थाने तीर्थाधिपस्य प्रतिमा कारिता......... .......
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy