________________
प्राचीनजैनलेखसंग्रहे
( २९२) संवत् १३३७ वर्षे ज्येष्ठसुदि १४ शुक्रे बृहद्गच्छीय श्रीचक्रेश्वरमुरिसंताने पूज्यश्रीसोमप्रभसूरिशिष्यैः श्रीवर्द्धमानमुरिभिः श्रीशांतिनाथविवं प्रतिष्ठितं कारितं श्रेष्ठि आसलभार्या मंदोदरी तत्पुत्र श्रेष्टि गला भार्या शीलू तत्पुत्र मेहा तदनुजेन साहु खांखणेन निजकुटुंबश्रेयसे स्त्रकारितदेवकुलिकायां स्थापितं च ॥ मंगलमहाश्रीः । भद्रमस्तु ॥
(२९३) ( 1 ) संवत् १६७५ वर्षे माघशुद्ध ४ शनौ श्रीउकेशवंशीय
वृद्धशाखीय सा० अहिया भार्या तेजलदे सत गावा
भा० गोरदे (2) सुत सा० नानिआकेन भा० नामलदे सुत सोमजीयु
तेन श्रीमहावीरविवं कारितं प्रतिष्ठितं च श्रीतपागच्छे
भ० श्रीहरिविजयमूरी(3) श्वरपट्टप्रभाकर भ० श्रीविजयसेनसूरि पट्टालंकार
भधारक श्रीविजयदेवसूरिभिः ॥ श्रीआरासणनगरे ।। " बु० राजपालो दामेन ।
_ (२९४) ०॥ संवत् १११८ फाल्गुन सुदि ९ सोमे ॥ आरासणा भिधाने स्थाने तीर्थाधिपस्य प्रतिमा कारिता......... .......