SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-२३८-२४०। १४५ लाला तथा वीजडाभ्यां स्वकुटुंब श्रेयसे श्रीआदिनाथर्विवं श्रीधर्मघोपसूरीणां पट्टे श्रीज्ञानचंद्रसूरीणामुपदेशेन कारितं ॥शुभं भवतु॥ (२३८) ___ संवत् १३७८ वर्षे ज्येष्ठ वदि ९ सोमे मांडव्यपुरीय देसलसुत संघ० गोसल सा० भीमा सुत संघ० महणसिंह तथा सं० गोसलसुत सं० धणसिंह सं० महणसिंह सा० लाला सं० धनसिंह सुत सा० वीजड........ ( २३९) सं० १४०८ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां तिथौ गुरुदिने श्रीकोरंटगच्छे श्रीनन्नाचार्यसंताने महं० कउरा भार्या महं० नाकउ सुत महं० पेथड महं० मदन महं० पूर्णसिंह भार्या पूर्णसिरि महं० दूदा महं० धांधल म० धारलदे म० चापलदेवी पुत्र मौरासिंह हापा उणसिंह जाणा नीछा भगिनी वा० वीरी भागिनेय हाल्हा प्रमुख स्वकुटुंव श्रेयसे म० धांधुकेन श्रीयुगादिदेव प्रासादे जिनयुगलं कारितं । प्रतिष्ठितं श्रीककसूरिभिः ॥. (२४०) संवत १४०८ वर्षे वैशाखमासे शुक्लपक्षे ५ पंचम्यां.. तिथौ गुरुदिने श्रीश्रीकोरंटकगच्छे श्रीनन्नाचार्यसंताने महं० • कउरा भार्या कुरदे पुत्र महं० मदन म० पूर्णसिंह भार्या पूर्ण सिरि सुत महं० दूदा म० धांधल मूलू म० जसपाल गेहा रुदा
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy