SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ लेखाकः-१८६-१९० ।। १३३ सं० १३७८ वर्षे उत्सत्रवाल(?) सामंत पुत्र लाहड भार्या लखमी पु० पुण्या कुसलीया लाखण झांझण हरदेव नेजाकैः पितृमातृश्रे० कारितं प्रतिष्टितं श्रीधर्मघोपसूरिपट्टे श्रीज्ञानचंद्रसूरिभिः । सा० धनसिंह भार्या धांधलदेवी पुत्र श्रे० सा० विजडेन कारितं ।। (१८६) सं० १२४५ वर्षे वैशाख वदि ५ गुरौ......श्रे० श्रीदेवचंद्रसरिभिः श्रीअनंतनाथप्रतिमा प्रतिष्ठिता ॥ (१८७) संवत् १३९४ सा० कर""सि पुत्र कुलचंद्र ..........श्री कुंथुनाथ का० प्र० श्रीजिनचंद्रसूरिभिः ॥ ( १८८) संवत् १२४५ वैशाख वदि ५ गुरौ श्रीप्राग्वाटवंशीय यशोधवलसुत भा० शालिगेन देवश्रीअरनाथाविवस्य श्रेयसे प्रतिष्ठा कारिता । श्रीअर्बुदतीर्थे सकलाभ्युदयकारी भवतु अरनाथः ॥ (१८९) सं० १३७८ वर्षे सा० वीकसुत लखमभार्या वकाई श्राविकया आत्मशेयसे श्रीमल्लिनाथः का। (१९०) सं० १२४५ वर्षे वैशाख वदि ५ गुरौ श्रीयशोदेवस्मृरिशिप्यश्रीदेवचंद्रसूरिभिः श्रीअरनाथमतिमा प्रतिष्ठिता । माग्वाटज्ञातीय
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy