SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १२६ प्राचीन जैनलेख संग्रहे लालिंग तत्सुत महिंदुकेनेदं निजपुत्रकलत्रसमन्वितेन सन्मंत्रिदशरथेन श्रीनेमिनाथर्विवं मोक्षार्थं कारितं रम्यं ॥ ( १५३ ) ..... सं० १२०० जेष्ठ वदि १ शुके महं० श्रीवीरसंताने महं० चाहिल सुत राणाक तत्सुत नरचिद्दिना कुटुंबस हितेन .... श्रेयोऽर्थं मुनिसुव्रतप्रतिमा कारितेति प्रतिष्टिता श्रीनेमिचंद्रमूरिभिः ॥ ( १५४ ) संवत् १११९ । धारापद्रीयसंताने सोमरुपालवल्लभः । शांत्यमात्यो महीख्यातः श्रावकोऽजनि सत्तमः ॥ १ ॥ भार्या तस्य शिवादेवी श्रेयसे प्रतिमामिमां । नीन्न - गीग्ययोः सुन्वोः कारयामास निर्मलं ॥ २ ॥ ( १५५ ) संवत् १३७८ वेसलपुत्र माद्दण पुत्र लखमा भार्या ललितादेवी पुत्र जयताकेन थे० का० श्रीधर्मघोपमृरिपट्टे श्रीज्ञानचंद्रसूरीणां उपदेशेन || ( १५६ ) बरवचनचारु कुसुम; संपादितमुनिमनोरथफलौघः । श्रीनन्नसृरिरनवः कल्पतरुर्जयति ब्रुवसेव्यः ॥ स्तौति श्रीककसूरिः ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy