SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ लेखाका-१३२॥ श्रीभीमदेवस्य नृपश(स्य) सेवा ममन्यमानः किल धंधुराजः । नरेशरोपाच ततो मनश्री (स्त्री) धाराधिपं(४)भोजनृपं प्रपेदे ॥ ६ ॥ माग्वाटवंशाभरणं बभूव रत्नं प्रधानं थि(वि)मलाभिधानः । यस्तेजसा दुस(स्स)मयांधकार(रे) ___ मनोपि धर्मः सहसाविरासीत(त) ॥७॥ तव(तश्च भीमेन नराधिपेन स प्रतापभूमि(मि)बिम()लो महामतिः। क(कृ)तांबु(s)दे दंडपतिः सतां प्रियः प्रियंवदो नंदतु जैनशासने ॥ ८ ॥ अशोकपत्रारुणपाणिपल्लवा समुल्लसत्केसरशां(सिंहवाहना ॥ शिशुदयालंकृतविग्रहा सती सतां क्रियादिन्नविनाशमंचिका ॥ ९ ॥ अथान्यदा तं निशि दंडनायक ___ समादिदेश प्रयता किलांविका । इहाचि(च)ले त्वं गुरु सहा मुंदरं युगादिभनिरपायसंश्रयः ॥ १०॥ श्रीविक्रमादित्य नृपाद व्य( तीते___ हामीतियात गारदां सहश्रम)। श्रीआदिदेवं शिखरेदस्य निवेसि(दिन श्रीरि(वि) मलेन वंदे ॥ ११ ॥
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy