SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ लेखाङ्कः-७८-८२ । ( ७८) ० || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्री आसरा [ज] महं० श्रीमालदेवान्वये महं० श्री पूनसीह सुत महं० श्रीपंथ श्रीते ( *, जपालेन देवकुलिका कारिता ।। (७९) ० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे मायावंशीय श्रीचंडप श्रीचंडमसाद महं० श्री सोमान्वये महं० श्रीमालदेव सुत महं० श्रीपुंनसीहश्रेयोर्थ महं० श्रीतेजपालेन देवकुलिका कारिता || 7 || 3 || ९५ महं ० ( ८० ) ० || श्रीनृपविक्रमसंवत् १२८८ वर्षे प्राग्वाटवंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्री सोमान्वये महं० श्री आसरा [ज] सुत महं० श्री मालदेव श्रेयोऽर्थं तत्सोदरलघुभ्रातृ महं० श्री तेजपालेन देवकुलिका कारिता ॥ छ ॥ ( ८१ ) ० ॥ श्रीनृपविक्रमसंवत् १२८८ वर्षे मायावंशीय श्रीचंडप श्रीचंडप्रसाद महं० श्रीसोम महं० श्रीआसरा [ज] महं० श्रीमालदेवान्वये महं० श्रीपुंनसीह सुता वाई श्रीयादे विधेयोऽये महं० श्रीतेजपालेन देवकुलिका कारिता ॥ छ ॥ ( ८२ ) || श्रीनृपविक्रम संवत् १२८८ वर्षे सुंदरचमास्थान वास्तव्यधर्कवंशीय श्रे बाहदित - भाभू तत्सुतः भाइलेन समस्त कुटुंब सहितेन देवकुलिका कारिता | छ । (ॐ) अस्यां च 2
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy