SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ८८ प्राचीन नलेखसंग्रह दिने श्रीनेमिनाथदेवस्य चतुर्थाष्टाहिकामहोत्सवः कार्यः ॥ तथा मुंडस्थलमहातीर्थवास्तव्यप्राग्वाटज्ञातीय (*) श्रे० संधीरण उ० गुणचंद्र पाल्हा तथा श्रे० सोहिय उ० आश्वेसर तथा श्रे० जेजा उ० खांखण तथा फीलिणीग्रामवास्तव्य श्रीमालज्ञा० वापलगाजणप्रमुखगोष्टि ठिकाः । अमीभिस्तथा ७ सप्तमीदिने श्रीनेमिनाथदेवस्य पंचमाष्टाहिकाम(*)होत्सवः कार्यः ॥ तथा इंडाउद्राग्रामडवाणीग्रामवास्तव्य श्रीमालज्ञातीय श्रे० आम्बुय उ० जसरा तथा ज्ञा० )[0] लखमण उ० आम तथा ज्ञा० अं० आसल उ० जगदेव तथा ज्ञा० श्रे० स्मृमिग उ० धणदेव तथा ज्ञा० श्रे० जिण देव उ० जाला()प्रारबाटना०० आसल उ० सादा श्रीमालज्ञा० श्रे० देदा उ० वीसल तथा ज्ञाः श्रे० आसधर उ० आसल तथा ज्ञा० श्रे० थिरदेव उ० वीरुय तथा ज्ञा श्रे० गुणचंद्र उ० देवधर तथा ज्ञा० श्रे० हरिया उ० हेमा प्राग्वाटज्ञा० श्रे० लखमण(*) उ० कड्याप्रभृतिगोष्टि(ष्ठि)काः । अमीभिस्तथा ८ अष्टमीदिने श्रीनेमिनाथ देवस्य पष्ठाष्टाहिकामहोत्सवः कार्यः । तथा [य]डाइडवास्तव्यप्राग्वाटज्ञातीय श्रे० देशल उ० ब्रह्मसरणु तथा ज्ञा०जसकर उ००धणिया तथा ज्ञा[0] श्रे० (*) देल्हण उ० आल्हा तथा ज्ञा० श्रे० वाला उ० पद्मसिह तथा ज्ञा० श्रे० आंवुय उ० बोद्दडि तथा ज्ञा० श्रे० बोसरि उ० पूनदेव तथा ज्ञा [6] श्रे० वील्य उ० साजण तथा ज्ञा० ऋ० पाहुय उ० जिणदेवप्रभृतिगोष्टि(ष्ठिीकाः । अमीभिस्तथा ९ नवमीदिने (*) श्रीनेमिनाथदेवस्य सप्तमाष्टाहिकामहोत्सवः कार्यः । तथा साहिलबाडावास्तव्य ओइसवालज्ञातीय श्रे० देल्हा उ० आल्हण श्रे० नागदेव उ० आम्बदेव श्रे० का... ल्हण २० आसल ० वोहिय ७० लाखण श्रे० जसदेव उ० HHHH
SR No.010442
Book TitlePrachin Jain Lekh Sangraha
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages592
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy