SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् मासोष्ट शत्रुघ्नमुदारचेष्ट मेका सुमित्रा सह लक्ष्मणेन ।। 216 ॥ कोसलस्य राज्ञोऽपत्यं स्त्री कौसल्या । ___ वा० । वाद्यमश्वाप वाच्यः । (2505.) पौतिमाष्या। ५३० । तद्विताः । (४. १. ७६ ) भापञ्चमसमाप्तेरधिकारोऽयम् । ५३१ । यूनम्तिः । (४. १. ७७) युवन्शन्दातिप्रत्ययः , स च तद्धितः । युवतिः। अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तात् डीपि बोध्यम् । अस्मिन्नव ग्रन्थे श्लो० 154. युवतिः । इति पाणिनिसूत्रव्याख्यायां सोदाहरणश्लोकायां स्त्रीप्रत्ययप्रकरणम्
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy