SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूलव्याख्या २००० । पष्ठ्या रूम्य च । (५. ३.५४ ) षष्ठ्यन्ताद् भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भृतपूर्वो कृष्णरूप्यः कृष्णचरः गौः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्रारूप्यः । शुभ्रायाः भूतपूर्वः ६३० २००१ | अतिशायने तमविष्ठनौ । ( ५.३ ५५ ) अयमेषामतिशयेन आढ्यः आढ्यतमः । लघुतमो । लधिष्ठः । अस्मिन्नेव ग्रन्थे 900, अतिशयेन प्रिया प्रियतमा । तमप् । ' तसिलादिप्वा' (सू. 886 ) इति पुंवद्भावः । २००२ | विश्व | ( ५.३.५६ ) तिङन्तादतिशये द्योत्ये तमप् स्यात् । माघे - 1. 36. लघुकरिष्यन्नतिभारभङ्गुराममूं किल त्वं त्रिदिवादवातरः । उदृढ लोकत्रितयेन सांप्रतं गुरुर्धरित्री क्रियतेतरां त्वया ॥ 1839 ॥ क्रियतेतराम् अतिशयेन क्रियते । ' द्विवचन ' ( सू. 2005 ) इति तर । ' किमेत्तिङ् ' ( सू. 2004 ) इत्यामुप्रत्ययः । अनर्घराघवे -- I. 23. नमन्नृपतिमण्डलीमुकुर चन्द्रिका दुर्दिनस्फुरच्चरणपल्लवप्रतिपदोक्त दोस्तम्पदा । अनेन ससृजेतरां तुरगमेघमुक्तभ्रमतुरङ्गखुरचन्द्रकप्रकरदन्तुरा मेदिनी ॥ 1840 || ससृजेतरां अतिशयेन सृष्टा । पूर्ववत्तरप् । आमुः माघे—XIV. 42. यं लघुन्यपि लघुकृताहितः शिष्यभूतमशिषत्स कर्मणि । सस्पृहं नृपतिभिर्नृपोऽपरैर्गौरवेण ददृशेतरामसौ || 1841 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy