SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या a fearत्यन्ते । ज्योतिष उपधालोपो नश्च प्रत्ययः । ज्योत्स्ना । तमसः-उपधाया इत्वं रश्च । तनिसा | श्रीत्वमतन्त्रम् । तमित्रम् । शृङ्गादिनच् । शृङ्गिणः । ऊर्जसो वरच, विनिरपि । ऊर्जस्वी ऊर्जस्वल: । गोशब्दाग्मिनिः । गोमी । मलशब्दादिनच् | मनिः । ईमसच्च | मलीमसः । 1 अस्मिन्नेव ग्रन्थे श्लो. 118. ज्योत्स्ना । ५९८ रघुवंशे - VI. 84. महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः । मित्रपक्षेऽपि सह प्रियाभि ज्योत्स्नावतो निर्विशति प्रदोषान् ॥ 1766 ॥ तमिस्रपक्षे, ज्योत्स्नावतः । खुवंशे - II. 50. तदक्ष कल्याणपरम्पराणां भोक्त्तारमूर्जस्वलमात्मदेहम् । महीस्पर्शनमात्र भिन्नमृद्ध हि राज्यं पदमैन्द्रमाहुः || 1767 ॥ ऊर्जं बलमस्यास्तीति ऊर्जस्वलम् । नैषधे—II. 23. नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनाञ्चिते विधाते रुचिगर्वदुर्विधम् || 1768 !! मलिनं मलीमसम् । माघे – VI, 66. अधिवङ्गममी रजसाधिकं मलिनितास्सुमनोदलतालिनः । - स्फुटमिति प्रसवेन पुरोऽहसत्सपदि कुन्दलता दलतालिनः ॥ 1769 ॥ मलिनशब्दात् तत्करोतीति व्यन्तात् कर्मणि कः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy