SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५८२ पाणिनिसूनव्याख्या व ! भूमलिनाप्रपामु नित्ययोऽनिमायने ! संसर्गेऽस्ति विवक्षायः भवन्ति मतुवादयः ।। ( 3183.) अमिन्नेव ग्रन्थे श्लो० 813. हनुवंदनैकदेशः । स निन्दितोऽस्यास्तीति हनुमान् । निन्दायां मतुप । अस्मिन्नेव ग्रन्थे श्लो0 77. इयुमति प्रशस्तबाणवति । प्रशंसायां मतुप । अस्मिन्नेव ग्रन्थे श्लो० 543. प्रमादवान् नित्यं प्रमादयुक्तः। नित्यगोगे मतुप। भट्टिकाव्ये- VII. 49. वणिक प्रग्राहवान् यद्वकाले चरति सिद्धये । देशापेक्षास्त्थः यूयं बालादा याङ्गुलीयकम् ।। 1713 । तुला प्रगृह्यते येन सूत्रण म प्रग्राहः । स तुलासम्बन्धी विद्यते यस्य वणिजस्स प्रग्राहवान् । ससर्गे मतुम् । अस्मिन्नेव अन्ये श्लो० 971. अक्षमालावान् । संसर्गे मतुप । शिखी शिखावान् । नित्ययोग त्रीह्यादित्वादिनिः । भट्टिकाव्ये~-VI, 84. समाविष्टं ग्रहेणेव ग्राहेणावात्तमर्णवे । दृष्टः गृहान्न समस्येव वनान्तान्मम मानसम् ।। 1719 !! अर्णः पानीयं यत्रान्तीत्यर्णवः। ‘केशाद्वोऽन्यतरस्याम् ' (सू. -1916 ) इत्यत्र ' अगसो लोपश्च' (वा. 51.53 ) इति वार्तिकेन भूम्नि नित्ययोगेऽतिशायने वा वः सलोपश्च । १८९५ । रसादिभ्यश्च । (५. २. ९५) मतुप् । रसवान् । रूपवान् । रसादिः- ५. ३१. १८९६ । तसौ मत्वर्थे । (१. ४. १९) तान्तसान्तौ भसंज्ञौ स्तो मत्वर्थे प्रत्यये परे ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy