SearchBrowseAboutContactDonate
Page Preview
Page 578
Loading...
Download File
Download File
Page Text
________________ सावे – III. 50. बृहतुरैरप्यतु लैर्बितानमाला पिनद्धैरपि चावितानैः । रेजे विचित्रैरपि या सचित्रैगृहै विशालैरपि भूरिशाले: || 1668 | विशालैः । माघे - XIII. 84. पाणिनिसूत्रव्याख्या व्यचल विशङ्कटकटीरकस्थली शिखरस्खलन्मुख र मेखला कुलाः । भवनानि तुङ्गमपनीयसङ्क्रम क्रमणकणत्कनकनूपुरा: स्त्रियः 1664 ॥ विशङ्कटाः । अस्मिन्नैव ग्रन्थे इलो० 626. विशङ्कटे विशाले । शङ्कटच्प्रत्ययः । माघे - X. 42. उत्तरीयविनयात्तपमाणा A रुन्धती किल तदीक्षणमार्गम् । आवरिष्ट विकटेन विवोदु सङ्कटः । वैक्षसैव कुचमण्डलमन्या || 1665 | विकटेन विशालेन । ' विशङ्कटं विशालं स्यादरालं विकटं तथा ' इति वैजयन्ती । सम्प्रोदश्चेति चकाराद्वेः कटच् । चम्पूरामायणे - I. 41. तत्काले पिशिताशनाशपिशुना सन्ध्येव काचिन्मुनेरध्वानं तरसा रुरोध रुधिरक्षोदारुणा दारुणा । स्वाधीने हमने पुरीं विदधती मृत्यों: स्वकृत्यात्ययक्रीडत्किङ्करसङ्घसङ्कटमहाशृङ्गाटकां ताटका || 1666 | १८३१ । अवात्कुटारच्च । ( ५. २. ३० )
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy