SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 1190. समानोदरे शयितं समानोदर्यमेकोदरभ्रातरम् | ' समानोदरे ' ( सू. 1659 ) इति यप्रत्ययः । ' विभाषोदरे ' ( सू. 1066 ) इति विकल्पेन समानस्य सभावाभावः । अस्मिन्नेव ग्रन्थे श्लो० 1191. समानोदर्यस्य । अस्मिन्नेव ग्रन्थे श्लो० 1198. समानोदरे शयितं सोदर्यम् एकोदरम् | अनेन यप्रत्ययः । समानस्य सभावः । ५१४ अस्मिन्नेद ग्रन्थे श्लो० 1198. समानोदरे शयितं सोदर्यम् । अनेन यः । 'विभाषोदेर' (सू. 1066 ) इति समानस्य सभावः । 6 नैषधे – I. 58. --- अथान्तरेणावटुगामिनाध्वना निशीथिनीनाथ मह सहोदरैः । निगाह्रगाद्देवमणेरिवोत्थितै सहोदरैः । विराजितं केसर केशरश्मिभिः || 1558 ॥ ॥ इति प्राग्घितीयप्रकरणम् ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy