SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ १३१२ । शेष । ( ४.२, ९२, अपत्याडि बनुन्थ्यताइन्योऽश्रः शेषः । तत्राणादयः न्युः : चक्षुषः गृह्यते चाई दयम् : श्रम मन्दः । औपनिषदः पुरुषः । दृपदि विष्टा दाविदा सक्तवः । असले युजा. अावले यावकः : अवैनात इत्याओ रथः : चतुर्मेिन्ह्यते चातुर शल्टन् । १३१३ । राष्ट्रावारपाराद्धखो ! (४, २, ९३ ) आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः । वा ! अवारपाराद्विगृहीतादपि । ( 2771.) बा० । विपरीताच्चेति वक्तव्यम् । (2772.) अवारीः । पारीणः । पारावारीणः । १३१४ । ग्रामायखौ ! (४. २. १४) प्रायः प्रामीणः ! १३१५ । कत्च्यादिभ्यो ठकञ् । (४, २. ९५) कुत्सितारायः कत्त्रयः । तल जानादिः कात्त्रयकः । नागरेयकः । प्रामादित्यनुवृत्तेः प्रामेयकः । माधे -.64 ग्राम्यभावमपहातुमिच्छवो योगमार्गपतितेन चेतसः । दुर्गमेकमपुनर्निवृत्तये वं विशन्ति बशिनं नुमुक्षवः ।। 18311 ग्रामे भवा ग्राम्याः । यप्रत्ययः । मामे-XII. 38. गोष्ठेषु गोष्ठीकृतमण्डलासनान् सनादमुत्थाय मुहुस्स वलगतः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy