SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ चार्थिक कारन १२४६ गोलोक्षोप्ट्रोरनगजराजन्पराजश्ववर - नदुष्याजान्न । ४. २. ३९) सभ्यसमूहे कुन् न्यन् । १२४७ । युवोरनाको । ७. १.२१ युद् एतयोरनुनासिकयोः क्रमाद अन नक रावादश स्तः । सुख कायनीनां समूहो ग्लौचुकायनकम् । औक्षकमित्यादि । वा० । प्रकृया अके राजन्यमनुस्युवतः । ( 424) राजन्यकम् । नानुप्यकन् । 'त आगन: (नृ. 2488) इत्याग तु बा० । वृद्धाचेति वक्तव्यन् । (2:16.) वर्धकन् । इति समूहाथें चुन । वृद्धस्य भावो वाघनित्यत्र तु द्वन्द्वमनोना दिभ्यश्च' (मु. 1568) इति बुझ् । “वृद्धसङ्ग्रेऽपि वाधकम् ' II. . 40. इत्यमरः । नाये-V. 2. उत्तीर्णभारलघुनाप्यलबूलपौघ साहित्यनि-सहतरेण बरोरघस्तात् । रोमन्थमन्थरचलद्गुरुसानमामां. चके निमीलदलसेक्षणमोक्षकेण || 1389 !! औक्षकेण । क्ष्णां समूहेन । बुञ् । माधे-V. 6. बिभ्राणमायतिमतीमवृथा शिरोधि प्रत्यग्रतामतिरसामधिकं दधन्ति । लोलोष्ठमोप्टकमुदप्रमुखं तरूणा म_लिहानि लिलिहे नवपल्लवानि ॥ 1340 ।। औष्ट्रकमुष्टसमूहः । वुन् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy