SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ - पाणिनिसूत्रव्याख्या १२३१ | महेन्द्राद्वाणौ च । (४.२.२९) चाच्छः । महेन्द्रियं माहेन्द्र महेन्द्रीय हविः । भट्टिकाव्ये - V. 11. मध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् । तु महेन्द्रियं भागनैति दुवोऽधुना ॥ 1326 || महेन्द्रो देवता मत्स्य महेन्द्रियम् । छः | १२३२ | सोमाट्टच्ण् } ( ४. २.३० ) सौम्यम् । टित्वान्बीप् । सौनी ऋक् । १२३३ | वातपित्रुपसो यत् । (४२.३१ ) वायव्यम् । ऋतव्यन् । पित्र्यम् । उषस्यन् । १२३४ | रीङ्कृतः । ( ७, ४, २७ ) रघुवंशे—XI. 64. पित्र्यनंशमुपवीतलक्षण मातृकञ्च धनुरूर्जितं दधत् । यससोम इव धर्मदीधितिः सद्विजिह्न इव चन्दनद्रुमः || 1827 ॥ पितुरयं पित्र्यः । अनेन यत्प्रत्ययः । रघुवंशे - IV. 4. सममेव समाक्रान्तं द्वयं द्विरद्गामिना । तेन सिंहासन पित्र्यमखिलञ्चारिमण्डलम् || 1828 पितुरागतं पित्र्यम् । ' पितुर्यच्च' (सू. 1458 ) इति यत् । १२३५ । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोम वास्तोष्पतिगृहमेधाच्छ च । ( ४. २. ३२ ) चाद्यत् । द्यावापृथिवीयम् द्यावापृथिव्यम् । शुनासीरीयम् शुनासीर्यम् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy