SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ सपत्याधिकारप्रकरणम् ३९३ १११९ । कन्यायाः कनीन च। (४.१.११६) ढकोऽपवादोऽण् । तत्सन्नियोगेन कनीनादेशश्च । कानीनो ब्यासः कर्णश्च । अनूढाया एवापत्यमित्यर्थः । ११२२ । ढक् च मण्डकात् । (४. १. ११९) चादण ! पक्षे इन् । माण्डूकेयः माण्डूकः माण्डूकिः । अस्मिन्नव ग्रन्थे श्लो० 732. हे कृपमाण्डकि । तत्तश्यबुद्धे । चकारादपत्याणि डीप । ११२३ । स्त्रीभ्यो दृक् । (४.१.१२०) ___ स्त्रीप्रत्ययान्तेभ्यो ढक् स्यात् । वैनतेयः । बाह्वादित्वात्सौमित्रिः । शिवादित्वात्सापत्नः । अस्मिन्नेव ग्रन्थे श्लो० 58. सुरभेरपत्य सौरभेयी । ढकि डीम् ! अस्मिन्नेव ग्रन्थे श्लो० 1018. कनिष्ठाया अपत्यं पुमान् कानिष्ठिनेयः । ज्यैष्ठिनेयः । अनेन ढक । कल्याण्यादित्वादिन । भट्टिकान्ये-IV. 35. कृते सौभागिनेयस्य भरतस्य विवासितौ । पित्रा दौर्भागिनेयौ यो पश्यतं चेष्टितं तयोः ।। 1273 !! दुभंगाया अपत्ये पुमांसौ दौर्भागिनेयौ । 'स्त्रीभ्यो दक् ' (सू. 1123) इति ढकि 'कल्याण्यादीनामिनङ् च' (सू. 1131 ) इतीनादेशः । 'हृद्भग। (सू. 1133 ) इत्युभयपदवृद्धिः । सुभगाया अपत्यं पुमान् सौभागिनेयः । पूर्ववत् । ११२५ । इतश्चानिञः । (४. १. १२२) इकारान्ताव्यचोऽपत्ये ढक् स्यान्न त्विजन्तात् । दौलेयः नैधेयः । भट्टिकाव्ये-II. 32. गाधेयदिष्टं विरसं रसन्तं रामोऽपि मायाचणमस्त्रचुचुः । 50
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy