SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ समामात्रयविधिष्कामाला ३७३ भट्टिकाव्ये-VII. 46. नीवारफलमूलाशानृीन यतिशेरते । यस्या गुणा निरुद्रावास्तां द्रुतं यात पश्यत ।। 1228 !! नीवारः अकृष्टपच्यधान्यम् । 'नौट्ट धान्ये ' (सू. 8228) इति पत्र । भनेन दीर्घः। भट्टिकाव्ये -VII. 8. ययुर्विध्य शरन्मेधैः प्राचारः प्रवरैरिव । प्रच्छन्न मारुतिप्रष्ठाः सीता द्रष्टुं पदलमाः ॥ E39 | प्रावाररुतरासङ्गैः । 'द्वौ प्रावारोतरासो' .. :7. इत्यमरः । * वृणोतेराच्छादने । (सू. 3229 ) इति घन् । मनेन दीघः । . अस्मिन्नेव ग्रन्थे श्लो० 338. अधीकारान् । दीर्घः । मनधराघवे-I. 7. मपि कथमसौ रक्षोराजस्तताप जगत्रयी मपि कथमभुदिक्ष्वाकूणां कुले गरुडध्वजः । अपि कथमृषौ दैव्यो वाचः स्वतः प्रचकाशिरे सुचरितपरीपाकस्सवैः प्रबन्धकृतामयम् ॥ 1280 !! परीपाकः । दीर्घः । माघे-IV. 48. मधुकरक्टिपानमितास्तरुपङ्क्ती विभ्रतोऽस्य विटपानमिताः । परिपाकपिशजलतारजसा रोधश्चकास्ति कपिशं गलता ॥ 1281 ।। परिपाकः । न दीर्घः । अस्मिन्नेव ग्रन्थे श्लोक 406. अधिकारः । न दीर्घः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy