SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ मलयविधिवरणम् ___३६७ न केवल मुनि मागधीपतेः गयि व्यजन्मन्त दिवौकसामति ! - 20 छोरोको येषां ते दिवौकसो देवाः । अनेन याधुः । धुवंशे-27T. 9. स्तः प्रकोष्टे हरिचन्दनाकिते प्रमथ्यमानार्णवधीरनादिनीम् । रघुः शशाङ्कानुखेन पत्रिणा शरासनज्यामलुनादिडोजसः ।। 1269 नेवेष्टि व्यामोतीनि विद व्यापकनोजो दन्य स विडोजः । तरूः इन्द्रय ! रघुवंदो-II. 3. नयोरुपान्तस्थितसिद्धसैनिक गन्मदाशीविषभीमदर्शनैः। बभूव युद्धं तुनुलं जयैषिणो रधोमुखैरूर्वमुखैश्च पत्रिभिः ॥ 1216 || माशिषि इंष्टायां विषं येषां ते आशीविषात्सपाः । अनेन साधुः । वा० । दिक्शब्देभ्यस्तीरस्य तारभावो का 49.) दक्षिणतारन् दक्षिणतीरम् ! उत्तरतारन् उदरतीरम् । १०३६। कर्णे लक्षणस्याविष्टाष्टपश्चमणिभिन्नच्छिन्नच्छिद्रवस्वस्तिकस्य । (६. ३. ११५.) कर्णशब्दे परे लक्षणवाचकत्य दीपः । द्विगुणाकर्मः । लक्षणस्य किम् । शोभनकर्णः । भविष्टादीनां किम् । विष्टकर्णः । मष्टकर्णः । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिट्टकर्णः । बुवकर्णः । स्वस्तिककर्षः । १०३७ । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । (६. ३. ११६.)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy