SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ पाणिनिमुबच्याख्या दिने दिने मे दयनीय ररिशेप्रेरनिकायमापे 12 1135 : सरूपताम् । चन्यूभारते.~1.23. र:- अहो नरपलितापसयोः समानरूपं फलमिदनाचरितम् ।। 1186 समानरूपम् । सभाको न! माव-IV 23. उच्चमहारजतराजिविराजितासौ दुवर्णमितिरिह सान्द्रसुधासवर्णा । अभ्येति भस्मपरिपाण्डुरितस्मरारे रुद्वहिलोचनललामललाटलीलाम् ।। 1137 || सवर्णा समानवर्णा । सभावः । मावे-XII. 69. व्यक्तं बलीयान्यदि हेतुरागमा दपूरयत्सा जलधिं न जाह्नवी । गाझौधनिर्भस्मितशम्भुकन्धरा सवर्णमर्णः कथमन्यथास्य तत् ।। 1188 !! सवर्णम् । रघुवंशे-V. 66. तं कर्णभूषणनिपीडितपीशंस शय्योत्तरच्छदविमर्दकृशानरागम् । सूतात्मजास्सवयसः प्रथितप्रबोध प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥ 1189 ॥ समान गयः येषां ते सवयसः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy