SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ समासाश्रयविधिकरणम् किस्तार्जुनीये-XI. 50. उपाधत सपनेषु कृष्णाया गुरुसंनियो । भावमानयने सत्याः सत्यकारमिवान्तकः ।। 11764 क्रियतेऽनेनेति कारः । करणे पञ् । सत्यस्य कारः सत्यंकारः। चिकीर्षितस्य कार्यन्यावश्यं क्रियास्थापनार्थ परहस्ते यहीयते स सत्यकारः । क्रियादौ सत्यदा ार प्रान्दीयमानो मूल्यैकदेशश्च । 'क्लीवे सत्यापनं सत्यकारः सत्याकृतिस्त्रियान्न । II. ir. 32. इत्यमरः । मुमागमः । नैषधे-IV. 116. कन्यान्तःपुरबोधनाय यदधीकारान्न दोषा नृपं द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च ताबूचतुः । देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं स्यादत्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ 117741 आदमपरोग करोतीत्यगदवारो वैद्यः । 'रोगहार्यगदकारो भिवग्वैद्यश्चिकिसफ. ' II, ri. 57. इत्यमरः । कर्मण्यण । सुमागमः ! भाषराववे-VII. 1. সুনিলালুঙ্গিলাহিত रघुगां गोत्रम्य प्रसवितरि देवे सवितरि । पुरःस्थे दिक्पालेम्सह परगृहावासवचनात् प्रविष्टा वैदेही दहनमय शुद्धा च निरगात् ।। 1173 ।। अगदवारः । कर्मण्यण् । मनेन मुम् । १००८ । रातः कृति विभाषा । (६.३. ७२.) मुन् वा स्यात् । रात्रिञ्चरः रात्रिचरः। रात्रिमटः राज्यटः । अविदर्थमिदं सूत्रम् । खिति तु 'अरुर्द्विषत् ' (म. 2242 ) इति नित्यमेव वक्ष्यते । रात्रिम्मन्यः अस्मिन्नेव ग्रन्थे श्लो. 852. रात्रौ चरन्तीति रात्रिचरा राक्षसाः । चरेष्टः बनेल पक्षे मुमागमः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy