SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ सर्वसामान्प्रभाग ३२१ वा० । त्र्युपाभ्यां चतुरोऽजियते । ( 3355.) त्रिचतुरः । चतुर्णा समीपे उपचतुराः । एकादश द्वन्द्वाः । स्त्रीसौ । बेन्चनुडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च ध्रुवौ च असिभ्रवन् । दाराश्च गावश्च दारगवम् । अरु चाष्ठीवन्तौ चोर्वष्ठीवम् । निपातनाहिलोपः । पदवीयम् : निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च नक्तं दिवम् । रात्रौ च दिवा च रात्रिंदिवम् । हात्रेन्तित्वं निपात्यते । महनि च दिवा च अहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । महन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्यायुषम् । व्यायुवम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते । गोष्ठे श्वा गोष्ठश्वः । अस्मिन्नेव ग्रन्थे श्लो० 206. स्त्री च पुमांश्च स्त्रीपुंसो । अच् । चम्बूभारते-VI. 61. स्त्रीपुंसयोर्भावनटौ मिथो यौ पूर्वस्तयोर्कीडतिर पटेन । चिरायते स्पष्टयितुं स्वरूपं परस्तु तन्नोत्सहतेऽनुमन्तुम् ।। 1035 !! स्त्रीपुंसयोः। भस्मिन्नेव ग्रन्थे श्लो० 1070. स्त्री च पुमांश्च स्त्रीपुसौ । स्त्रीपुरुषौ । मच । ___ अस्मिन्नेव ग्रन्थे श्लो० 1049. वाक्च मनश्च वाङ्मनसे । ऋक्सामे । दधिपयादित्वान्नैकवद्भावः । अस्मिन्नेव ग्रन्थे श्लो० 1015. अक्षिणी च भ्रवौ चाक्षिध्रुवम् । अजन्तनिपातः । राजदन्तादित्वादशिध्रुवं दारगवं इत्यादौ पूर्वप्रयोगार्ह परम् । अस्मिन्नेव अन्ये श्लो० 1016. दारगवम् । 41
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy