SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ सर्वप्रथीना । सर्वसमासान्तकरणम ३१६ अस्मिन्नेव ग्रन्ये इको० 9 अस्थानि । पूर्ववत् । धान्ध्यामोनीत ९४१ । द्वयन्तरुपसर्गेभ्योऽप ईत् । ( ६.३.९७) अप इति कृतसमासान्तस्यानुकरणम् । एभ्योऽपस्य ईत्स्यात् । द्विगता आपोऽस्मिन्निति द्वीपम् | अन्तरीयम् । प्रतीपम् । समीपम् ! 6 अस्मिन्नेव ग्रन्थे श्लो० 9 प्रतिगता उत्तानगा आपो याखां ताः प्रतीपा: । , ऋक्पू' (सू. 940 ) इति समासान्त: । अनेन ईत् । पूर्ववत् । ९४२ | ऊदनोदेशे । ( ६. ३.९८ ) अनोः परस्यापस्य ऊत्स्याद्देशे ! अनूपो देशः । अस्मिन्नेव ग्रन्थे श्लो० 624. अनुगता आपो येषु ते अनूपा जल्मायदेशाः । ' प्रादिभ्य' ( वा. 1860. सू. 830 ) इति समास: । ' ऋवपू' (सू. 940 ) इति समासान्तः । अनेन ऊकारः । अस्मिन्नेव ग्रन्थे श्लो० 14. अनुगता आपो येषु ते अनूपा नाम देशाः । ९४३ । अच्प्रत्यन्ववपूर्वात्सामलोन: ( ५, ४, ७५ ) एतत्पूर्वात्साम लोमान्तात्समासादच् स्यात् । प्रतिसामम् | अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । वा० । कृष्णोदक्पाण्डुसंख्या पूर्वाया भूमेरजिप्यते । (5046. ) कृष्णभूमः उदग्भूमः पाण्डुभूमः द्विभूमः प्रासादः । वा० | संख्याया नदीगोदावरीभ्यां च । (5047.) पञ्चनदम् । सप्तगोदावरम् । अच् इति योगविभागादन्यत्रापि । पद्मनाभः | अस्मिन्नेव ग्रन्थे श्लो० 674. सप्तानां गोदावरीणां समाहारः समगोदावरम् । अच समासान्तः । पञ्च नदवत् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy