SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ ক্ষহীঘধঙ্গাব্দ ३१५ अस्मिन्नेव ग्रन्थे श्लो० 877. भवती च एताच भात्यः । पूर्वशेषोऽपि दृश्यत इति भाष्यम् । अतः पूर्वशेषः । ९३९ । ग्राम्यपशुसंघेष्वतरुणेषु स्त्री । (१. २. ७३) एषु सहविवक्षायां स्त्री शिष्यते । 'पुमान् स्त्रिया' (सू. 933 ) इत्यस्याएवादः । गाव इमाः । ग्राम्य इति किम् । रुरव इमे । पशुग्रहणं किम् । ब्राह्मणा इमे । संवेषु किम् । एतौ गावौ । अतरुणेषु किम् । वत्सा इमे । ।। इत्येकशेषसमासप्रकरणम् ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy