SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ द्वन्द्वसमासप्रकरणम् २९७ ९०४ । अजाघदन्तम् । (२. २, ३३ ) इदं द्वन्द्वे पूर्व स्यात् । ईशकृष्णौ । वा० । बहुष्वनियमः। अश्वरथेन्द्राः इन्द्राश्वरथाः। अस्मिन्नेव ग्रन्थे श्लो० 690. नागेन्द्ररथाश्वम् । भट्टिकाव्ये-VII. 27. एष शोकच्छिदो वीरान् प्रभो संप्रति वानरान् । धराशैलसमुद्राणामन्तगान्प्रहिणोम्यहम् ।। 1023 ।। धराशैलसमुद्राणाम् । घरासमुद्रशैलानाम् इति पाठान्तरम् । नियमो न । ९०५ । अल्पान्तरम् । (२. २, ३४ ) शिवकेशवौ। वा० । ऋतुनक्षत्राणां समाक्षराणामानुपूर्येण ! (1421.) हेमन्तशिशिरवसन्ताः। कृत्तिकारोहिण्यौ । समाक्षराणां किम् । ग्रीष्मवसन्तौ । वा । लध्वक्षरं पूर्वम् । ( 1418.) कुशकाशम् । वा० । अभ्यर्हितं च । (1412.) तापसपर्वतौ। भट्टिकाव्ये-III. 28. चक्रन्दुरुच्चैर्नृपति समेत्य तं मातरोऽभ्यर्णमुपागतासाः । पुरोहितामात्यमुखाश्च योधा विवृद्धमन्युप्रतिपूर्णमन्याः ।। 1024 !! पुरोहितामात्यो । पुरोहितस्याभ्यर्हितत्वात्पूर्वनिपातः । 38
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy