SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् वा० । पहरणार्थेभ्यः परे निष्ठासप्तम्यौ । 1425. ) अस्युद्यतः । दण्डपाणिः । कचिन्न । विवृतामिः । भट्टिकाव्ये-~-IX, 111. अग्न्याहितजनप्रद्दे विजिगीवापरामुखे। कस्माता नीतिनिष्णस्य संगम्भन्तव तापसे ॥ 1003 ॥ अश्याहिताः । आहितामयः । माघे-XI. 41. प्रतिशरणमशीर्णज्योतिरनयाहिताना विधिविहितविरिब्धैः सामिधेनीरवीत्य । कृतगुरुदुरितौघध्वंसमध्वयुवय हुतमयमुपलीढे साधु सान्त्राय्यमग्निः ।। 1004 ।। अनयाहिताः । आहितामयः ।। भट्टिकाव्ये--VI. 49. . ___ अहं राम श्रियः पुत्रो मद्यपीत इव अमन् । पापचर्यो मुनेः शापाजात इत्यवदन्त तम् ॥ 1006 ।। मद्यपीतः । पीतमद्यः । अस्मिन्नेव ग्रन्थे श्लो० 1002. सुरापीतः । पीतसुरः । नरो जग्या येन सः नृजग्धः । जग्धनकः । वैकल्पिको निष्ठायाः परनिपातः ।। अस्मिन्नेव ग्रन्थे श्लो० 349. भार्योढम् ! ऊढभार्यम् । परनिपात. । कुमारसंभवे-v 30. अथाजिनाचाढधरः प्रगल्भवाक् ज्वलन्निव ब्रह्ममयेन तेजसा । विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ।। 1006 ।। शरीरबद्धः । बद्धशरीरः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy