SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ बहुव्रीहिसमासप्रकरणम् ८९८ । सप्तमीविशेषणे बहुव्रीहौ । ( २. २.३५ ) सप्तम्यतं विशेषणं बहुत्रीहौ पूर्वं प्रयोज्यम् । कण्ठेकालः । अत एव झापकायधिकरणपदो हुवीहिः । दा० | संख्याया अल्पीयस्या: । (1417. ) द्विनाः । द्वन्द्वेऽपि । द्वादश । वा | वा प्रियस्य । (1420. ) गुडप्रिव: । प्रियगुडः । या | गङ्गादेः परा सप्तमी । ( 1421. ) मेघसंदेशे - L. 45. आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यावेथाः सुरभितनयालम्भजां मानयिष्यन् स्त्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ 997 शरा बाणतृणानि तेषां वनं शरवणम् । तत्र भवो जन्म यस्य तं शरवणभवम् । रघुवंशे – III. 29. अथोपनीतं विधिवद्विपश्चितो चिनुन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययलाच बभूवुरत्र ते क्रिया हि वस्तूपहिता प्रसीदति ॥ 998 ॥ गुरुप्रियम् । प्रियगुरुम् । किरातार्जुनीये - XI, 58. सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः । सुमो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ 999 ॥ गुणाः प्रिया यस्य सः गुणप्रियः । प्रियगुणः । परनिपातः । 37.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy