SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ ३८७ बहुव्रीहिसमास्त्रकरणम् ३९७ नीलराशिहरिनीलमेखला नि:सपत्नमनुभुक्षव मेदिनीम् ।। 990 !! सरशी संख्या यासां काः महासंख्यकाः । दत् कः । अनेन विकल्पासः । चम्पृभारते-VI. T1. अक्ष्वेलितारावमवीरवाद नवीक्षकश्लाघनचाहुगुम्फन् । मनुचनिःश्वासमझुक्रियाक मभूतपूर्व तदभून्नियुद्धम् ।। 991 ।। न विद्यते हुक्रिया यस्मिंस्तदहुंक्रियाकम् । हत्वाभावः । नैषधे-III. 28. शृण्वन् सदारस्तदुदारभाव हृप्यन्मुहुलोम पुलोमजायाः। पुण्येन नालोकत नाकपालः प्रमोदबाष्पावृतनेत्रमालः ।। 992 || कबभावपक्षः। माघे-IV. 4. सहस्रसंख्यैर्गगनं शिरोमिः पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि निशाकरं साधुहिरण्यगमन् ॥ 993 ॥ सहस्र संख्या येषां ते सहस्रसंख्याः । कबभावपक्षः । ८९३ । न संज्ञायाम् । (५. ४. १५५) 'शेषात् ' (सू. 891) इति प्राप्तः कप् न स्यात् संज्ञायाम् । ८९४ । ईयसश्च । (५. ४. १५६)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy