SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८६ पाणिन्सूिनव्याख्या मावे--:-. 79. उत्सङ्गिनाम्भाणको नभन्वा नुदन्वतः स्वेदलवान्ममा । तत्यानुवल बजतोऽधिवेल मेलावनाकालनलब्धगन्धः ॥ 937 ॥ उत्सजित मन्म कमा येन सः । कम् । मारे--XT. 65. क्याननुहिनधान्नि प्रोष्य भूयः पुरस्ता दुपगतवति पाणिग्राहद्दिग्वधूनाम् । द्रुततरमुपयाति समानांशुकोऽसा बुपपतिरिव नीचैः पश्चिमान्तेन चन्द्रः ।। 983 ।। समान शुकः गरश्मिकः । का। अस्मिन्ने मन्ये हलो ० 675. भिन्नवक्तेन्दुलक्ष्मीः । बहुवचनान्तावयवो बहुव्रीहिः । विकल्पाज कम् ८९२ । आपोऽन्यतस्याम् । (७. ४. १५) कध्यावन्तम्ट इस्वो वा स्यात् । बहुमालाकः बहुनालकः । कबभावे बहुमालः । नैषधे-IV. 32. विहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् । सुरनिपीतसुधाकमपापर्क ग्रहविदो विपरीतकथाः कथम् !! 989 14 निपीता सुधा बन्य तं निपीतसुधाकम् । 'शेषात् ' (सू. 891) इति कम् । अनेन विकल्पास्वाभावः । चम्यूभारते-IV. 25. लं ततस्तु सुखमात्मसंयुतैः सोदरैः सदृशसङ्ख्यकाः समाः।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy