SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या मागे-XVI. 8. कृतगोपवधुरते तो वृषमुग्रे नरकेऽपि सम्प्रति । प्रतिपत्तिरधःकृतैनसो जनताभिस्तक साधु वय॑ते ।। 768 10 गोप्य एव वध्वो गोपवचः। ७४७ । प्रशंसावचनैश्च । (२.१.६६) . एतैः सह जातिः प्राम्वत् । गोमतल्लिका । गोमचर्चिका । गोप्रकाण्डम् । गोद्धः । गोतल्लजः । प्रशस्ता गौरित्यर्थः । मतल्लिकादयो नियतलिङ्गाः नतु विशेष्यनिघ्नाः । माधे--XII. 41. अभ्याजतोऽभ्यागततूर्णतर्णकां निधानहस्तस्य पुरो दुधुक्षतः । वर्गाद्वा हुंकृतिचारुनियंती मरिर्मधेरैक्षत गोमतल्लिकाम् ॥ 764 || अस्मिन्नेव अन्ये श्लो० 704. प्रशस्ते रक्षसी रक्षःप्रकाण्डको । साथै कन् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्त इति नपुंसको न भवति । अन्यथा रूढिशब्दाः प्रशसावचनाः आदिष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेन समानाधिकरणाः स्युः । यथा गोप्रकाण्डम् इति । ७५० । वर्णो वर्णेन । (२.१. ६९) कुमारसंभवे-IV. 14. हरितारुणचारुबन्धनः कलस्कोकिलशब्दसूचितः । वद संप्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥765.1 हरितं च तदरुणं च हरितारुणम्।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy