SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ अव्ययीभावसमायप्रकरणम् ६८० । नपुंसकादन्यतरस्याम् । (५. ४.१०९) अन्नन्तं यत्क्कीबं तदन्तादव्ययीभावादृज्वा स्यात् । उपचमै उपचर्भ । अस्मिन्नेव अन्थे श्लो० 642. अन्यहनि अन्वहम् । विसायामव्ययीभावः । विकल्पाच् । अल्नेिव प्रन्थे श्लो०. 148. उपसीम । ग्रामसीमासु । विभक्तयर्थेऽव्ययीभावः । विकल्पान टच । अस्मिन्नेव अन्थे श्लो० 670. अनुमाधवधाम । ' लक्षणेत्थंभूताख्यान' (सू. 552) इत्यादिना अनोलक्षणे कर्मप्रवचनीयत्वम् । कर्मप्रवनचनीययुक्ते द्वितीया ' (सू. 548) इति द्वितीया । ' अनुयत्समया' (सु. 669) इति अव्ययीभावसमासः । धामन्शब्दस्यान्नन्तत्वेन नपुंसकत्वात् विकल्पान्न टच् । ६८१ । नदीपौर्णमास्याग्रहायणीभ्यः । (५. ४. ११०) वा टच स्यात् । उपनदम् उपनदि । उपपौर्णमास उपपौर्णमासि । उपाग्रहायणं उपानहायणि । अस्मिन्नेव मन्थे मो० 629. नद्याः समीये उपनादि । समीपार्थेऽव्ययीभावः । ' अव्ययीभावश्च ' ( सू. 659.) इति नपुंसकत्वे हस्वत्वम् । विकल्पान्न टच । किरातार्जुनीये---VII. 21. उत्सङ्के समविषमे समं महादेः क्रान्तानां वियदभिपातलाघवेन । आमूलादुपनदि सैकतेषु लेमे सामग्रीखुरपदवी तुरङ्गमाणाम् ।। 680 ।। ६८३ । गिरेश्च सेनकस्य । (५. ४. ११२) गिर्यन्तादव्ययीभावाट्टज्वा स्यात् । उपगिरं उपगिरि । भस्मिन्नेव ग्रन्थे श्लो० 628. गिरौ अनुगिरम् । विभक्तयर्थेऽज्ययीभावः । विकल्पात्समासान्तः । .
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy