SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ अव्ययीभावसमासप्रकरणम् अस्मिन्नेव ग्रन्थे श्लो० 202. प्राणेशानभि । असमासः । माघे - I. 24. निदाघधामानमिवातिदीधितिं मुदा विकास मुनिमभ्युपेयुषी । विलोचने विश्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् || 662 || मुनिमभि । मुनिमभिलक्ष्य । अभेः कर्मप्रवचनीयसंज्ञा । तुद्योगे द्वितीया । - असमासः । समासे अभिमुनि इति स्यात् । माघे – VII, 32. भावसमासः । प्रियमभि कुसुमोद्यतस्य बाहोनवनखमण्डनचारु मूलमन्या । मुहुरितरकराहितेन पीन स्तनतटरोधि तिरोदधऽशुकेन ॥ 668 || प्रियafe | प्रियस्य । अमेरक्षणार्थे कर्मप्रवचनीयत्वम् । तद्योगे द्वितीया अस्मिन्नेव ग्रन्थे इको० 647. अभ्ययोध्यम् । अयोध्यामसि | अन्ययी अस्मिन्नेव प्रन्थे श्लो = 232 प्रत्यनिलम् । अनिलाभिमुखम् । प्रत्यनिलमिति व्ययीभावसमासः । अनिल प्रतीत्यसमासो वा । ܕ ܘ ܘ अस्मिन्नेव अन्थे लो० 299 भवन्तमभि । भवन्तं लक्षीकृत्य । अभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । माघे - V. 41. प्रत्यन्यदन्ति निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदस्सृज चलिंत निषादी | रोद्धुं महेभमपरिब्रढिमानमागा दाकान्ततो न वशमेति महान्परस्य || 664 ||
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy