SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् १०७ भट्टिकाव्ये-XVI. 3. अतिकायाद्विना पाशं को वा च्छेत्स्यति वारुणम् । रावण मस्यते को वा स्वयंभूः कस्य तोक्ष्यति ।। 438 || अतिकायाद्विना । पञ्चमी।। रघुवंशे-II. 14. शशाम वृष्टयापि विना दवामि रासीद्विशेषा फलपुष्पवृद्धिः। ऊनं न सत्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ।। 439 ॥ वृष्टयापि विना । तृतीया । चम्पूभारते-3. .48 पापापनुत्यै परिकल्पितो यः प्रभासतीर्थे प्रथितोऽभिषेकः । सेतु दशा दृष्टवतोऽस्य सोऽसौ साध्य विना जागरितो बभूव ।। 4401 साध्यं विना । द्वितीया। माघे-I. 33. उदासितारं निगृहीतमानसै__ हीतमध्यात्मशा कथंचन । बहिर्विकारं प्रकृतेः पृथग्विदुः पुरातनं त्वां पुरुष पुराविदः ।। 441 ।। प्रकृतेः पृथक् । पञ्चमी । 'विनब्भ्यां ' (सू. 1828 ) विना नाना । नैषधे-II. 45. तब रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना वृथावनी स्ववनी संप्रवदत्पिकापि का ।। 442 ॥ ६०४ । करणे च स्तोकाल्पकृच्छ्कतिपयस्यासत्ववचनस्य । (२. ३. ३३)
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy