SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ અનુગદ્વાર ૨૧૭ खओवसमियपारिणामियनिप्फण्णे- ઉત્તર– ક્ષાપશમિકભાવમાં ઈદ્રિ खओवसमियाइं इंदियाई पारिणामिए અને પરિણામિકભાવમાં જીવત્વને ગણાવી जीवे । एस णं णामे खओवसमियपा- શકાય આ પ્રકારનું ક્ષાપશમિક-પારિ– रिणामियनिष्फरणे ॥१०॥ મિકભાવનું સ્વરૂપ છે. १५९. तत्थ णं जे ते दस तिगसंजोगा ते णं १५६. सान्नितिमामा सियागथीरे इमे-अस्थि णामे उदइयउवसमियखइ દસ સાન્નિપાતિકભાવો બને છે તે આ પ્રમાણે यनिप्फण्णे १ अत्थि णामे उदइयउव छे- (१) मोहयि-मोपशभि-सायिनिष्पसमियखओवसमियनिष्फण्णे २, अत्थि नसाव, (२) मोहयि:-मोपशभित्र-सायोपणामे उदइय उपसमियपारिणामिय-- शभिनिष्पन्नमाप, (3) मोहथि-मौ५२ भि-पारिवाभिनिष्पन्नभाव, (४) मोहयिनिप्फण्णे ३, अत्थि णाले उदइयखइय क्षायि:-क्षाया५शभिनिष्पन्नाव, (५) खओवसमियनिष्फण्णे ४, अस्थि णामे ઔદયિક-શ્રાયિક-પારિણામિકનિષ્પન્નભાવ, उदइयखडयपारिणामियनिप्फण्णे ५, (6) मोहयि:-क्षायोपशभि-पाक्षिणाभि:अत्थि णामे उदइयखओवसमियपारि - निष्पन्न भाष, (७) मोपशभि:-शायिणामियनिप्फण्णे ६, अत्थि णामे उव- क्षायेशभिनिष्पन्नमाप,(८) भोपशभि:समियखडयखओवसमियनिप्फण्णे ७, ક્ષાયિક પારિણામિકનિષ્પન્નભાવ, (૯)ઔપअत्थि णामे उबसमियखायपारिणामि શમિક-ક્ષાયોપશમિક–પરિણામિકનિષ્પન્નयनिप्फण्णे ८, अस्थि णामे उपसमिय भाप, (१०) क्षायि-क्षायोपशभि परिणखओवसमियपारिणामियनिप्फण्णे ९, મિકનિષ્પન્નભાવ अत्थि गामे खडयखओवसमियपारिणामियनिप्फण्णे १०॥ कयरे से णामे उदइयउवसमियखइयनिप्फण्णे ? प्रश्न- मोहथि:-ौपशभि:-क्षायि:નિષ્પન્નભાવનું સ્વરૂપ કેવું છે? उदइयउपसमियखइयनिप्फण्णेउदइएत्ति मणुस्से उवसंता कसाया। खइय सम्मत्तं । एस णं से णामे उदइ--- यउवसमियखइयनिप्फण्णे ॥१॥ ઉત્તર– મનુષ્યગતિ ઔદયિકભાવ, ઉપશાતકષાય ઔપશમિકભાવ અને ક્ષાયિકસમ્યકત્વ ક્ષાયિકભાવ છે प्रश्न- मोहयिमोपशभि-क्षाया५शમિકનિષ્પન્ન ભાવનું સ્વરૂપ કેવું છે ? कयरे से णामे उदइयउबसमियखओवसमियनिप्फण्णे ? उदइयउपसमियखओवसमियनिष्फण्णे-उदइयत्ति मणुस्से उवसंता कसाया ઉત્તર- મનુષ્યગતિ ઔદયિભાવ, ઉપશાત કષાયે ઔપથમિક અને ઈડિયે
SR No.010426
Book TitleNandi Sutra aur Anuyogadwara Sutra
Original Sutra AuthorN/A
AuthorBhadraben, Shobhachad Bharilla
PublisherPrem Jinagam Samiti Mumbai
Publication Year
Total Pages411
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Agam, & Canon
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy